Declension table of ?vāsyamāna

Deva

MasculineSingularDualPlural
Nominativevāsyamānaḥ vāsyamānau vāsyamānāḥ
Vocativevāsyamāna vāsyamānau vāsyamānāḥ
Accusativevāsyamānam vāsyamānau vāsyamānān
Instrumentalvāsyamānena vāsyamānābhyām vāsyamānaiḥ vāsyamānebhiḥ
Dativevāsyamānāya vāsyamānābhyām vāsyamānebhyaḥ
Ablativevāsyamānāt vāsyamānābhyām vāsyamānebhyaḥ
Genitivevāsyamānasya vāsyamānayoḥ vāsyamānānām
Locativevāsyamāne vāsyamānayoḥ vāsyamāneṣu

Compound vāsyamāna -

Adverb -vāsyamānam -vāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria