Declension table of ?vāsya

Deva

NeuterSingularDualPlural
Nominativevāsyam vāsye vāsyāni
Vocativevāsya vāsye vāsyāni
Accusativevāsyam vāsye vāsyāni
Instrumentalvāsyena vāsyābhyām vāsyaiḥ
Dativevāsyāya vāsyābhyām vāsyebhyaḥ
Ablativevāsyāt vāsyābhyām vāsyebhyaḥ
Genitivevāsyasya vāsyayoḥ vāsyānām
Locativevāsye vāsyayoḥ vāsyeṣu

Compound vāsya -

Adverb -vāsyam -vāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria