Declension table of vāsuki

Deva

MasculineSingularDualPlural
Nominativevāsukiḥ vāsukī vāsukayaḥ
Vocativevāsuke vāsukī vāsukayaḥ
Accusativevāsukim vāsukī vāsukīn
Instrumentalvāsukinā vāsukibhyām vāsukibhiḥ
Dativevāsukaye vāsukibhyām vāsukibhyaḥ
Ablativevāsukeḥ vāsukibhyām vāsukibhyaḥ
Genitivevāsukeḥ vāsukyoḥ vāsukīnām
Locativevāsukau vāsukyoḥ vāsukiṣu

Compound vāsuki -

Adverb -vāsuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria