Declension table of vāsukeyasvasṛ

Deva

FeminineSingularDualPlural
Nominativevāsukeyasvasā vāsukeyasvasārau vāsukeyasvasāraḥ
Vocativevāsukeyasvasaḥ vāsukeyasvasārau vāsukeyasvasāraḥ
Accusativevāsukeyasvasāram vāsukeyasvasārau vāsukeyasvasṝḥ
Instrumentalvāsukeyasvasrā vāsukeyasvasṛbhyām vāsukeyasvasṛbhiḥ
Dativevāsukeyasvasre vāsukeyasvasṛbhyām vāsukeyasvasṛbhyaḥ
Ablativevāsukeyasvasuḥ vāsukeyasvasṛbhyām vāsukeyasvasṛbhyaḥ
Genitivevāsukeyasvasuḥ vāsukeyasvasroḥ vāsukeyasvasṝṇām
Locativevāsukeyasvasari vāsukeyasvasroḥ vāsukeyasvasṛṣu

Compound vāsukeyasvasṛ -

Adverb -vāsukeyasvasṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria