Declension table of vāsudevāśrama

Deva

MasculineSingularDualPlural
Nominativevāsudevāśramaḥ vāsudevāśramau vāsudevāśramāḥ
Vocativevāsudevāśrama vāsudevāśramau vāsudevāśramāḥ
Accusativevāsudevāśramam vāsudevāśramau vāsudevāśramān
Instrumentalvāsudevāśrameṇa vāsudevāśramābhyām vāsudevāśramaiḥ vāsudevāśramebhiḥ
Dativevāsudevāśramāya vāsudevāśramābhyām vāsudevāśramebhyaḥ
Ablativevāsudevāśramāt vāsudevāśramābhyām vāsudevāśramebhyaḥ
Genitivevāsudevāśramasya vāsudevāśramayoḥ vāsudevāśramāṇām
Locativevāsudevāśrame vāsudevāśramayoḥ vāsudevāśrameṣu

Compound vāsudevāśrama -

Adverb -vāsudevāśramam -vāsudevāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria