Declension table of ?vāsudevā

Deva

FeminineSingularDualPlural
Nominativevāsudevā vāsudeve vāsudevāḥ
Vocativevāsudeve vāsudeve vāsudevāḥ
Accusativevāsudevām vāsudeve vāsudevāḥ
Instrumentalvāsudevayā vāsudevābhyām vāsudevābhiḥ
Dativevāsudevāyai vāsudevābhyām vāsudevābhyaḥ
Ablativevāsudevāyāḥ vāsudevābhyām vāsudevābhyaḥ
Genitivevāsudevāyāḥ vāsudevayoḥ vāsudevānām
Locativevāsudevāyām vāsudevayoḥ vāsudevāsu

Adverb -vāsudevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria