Declension table of vāsudeva

Deva

NeuterSingularDualPlural
Nominativevāsudevam vāsudeve vāsudevāni
Vocativevāsudeva vāsudeve vāsudevāni
Accusativevāsudevam vāsudeve vāsudevāni
Instrumentalvāsudevena vāsudevābhyām vāsudevaiḥ
Dativevāsudevāya vāsudevābhyām vāsudevebhyaḥ
Ablativevāsudevāt vāsudevābhyām vāsudevebhyaḥ
Genitivevāsudevasya vāsudevayoḥ vāsudevānām
Locativevāsudeve vāsudevayoḥ vāsudeveṣu

Compound vāsudeva -

Adverb -vāsudevam -vāsudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria