Declension table of vāstuśāstra

Deva

NeuterSingularDualPlural
Nominativevāstuśāstram vāstuśāstre vāstuśāstrāṇi
Vocativevāstuśāstra vāstuśāstre vāstuśāstrāṇi
Accusativevāstuśāstram vāstuśāstre vāstuśāstrāṇi
Instrumentalvāstuśāstreṇa vāstuśāstrābhyām vāstuśāstraiḥ
Dativevāstuśāstrāya vāstuśāstrābhyām vāstuśāstrebhyaḥ
Ablativevāstuśāstrāt vāstuśāstrābhyām vāstuśāstrebhyaḥ
Genitivevāstuśāstrasya vāstuśāstrayoḥ vāstuśāstrāṇām
Locativevāstuśāstre vāstuśāstrayoḥ vāstuśāstreṣu

Compound vāstuśāstra -

Adverb -vāstuśāstram -vāstuśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria