सुबन्तावली ?वास्तुविज्ञानफलादेश

Roma

पुमान्एकद्विबहु
प्रथमावास्तुविज्ञानफलादेशः वास्तुविज्ञानफलादेशौ वास्तुविज्ञानफलादेशाः
सम्बोधनम्वास्तुविज्ञानफलादेश वास्तुविज्ञानफलादेशौ वास्तुविज्ञानफलादेशाः
द्वितीयावास्तुविज्ञानफलादेशम् वास्तुविज्ञानफलादेशौ वास्तुविज्ञानफलादेशान्
तृतीयावास्तुविज्ञानफलादेशेन वास्तुविज्ञानफलादेशाभ्याम् वास्तुविज्ञानफलादेशैः वास्तुविज्ञानफलादेशेभिः
चतुर्थीवास्तुविज्ञानफलादेशाय वास्तुविज्ञानफलादेशाभ्याम् वास्तुविज्ञानफलादेशेभ्यः
पञ्चमीवास्तुविज्ञानफलादेशात् वास्तुविज्ञानफलादेशाभ्याम् वास्तुविज्ञानफलादेशेभ्यः
षष्ठीवास्तुविज्ञानफलादेशस्य वास्तुविज्ञानफलादेशयोः वास्तुविज्ञानफलादेशानाम्
सप्तमीवास्तुविज्ञानफलादेशे वास्तुविज्ञानफलादेशयोः वास्तुविज्ञानफलादेशेषु

समास वास्तुविज्ञानफलादेश

अव्यय ॰वास्तुविज्ञानफलादेशम् ॰वास्तुविज्ञानफलादेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria