Declension table of vāstuvidyā

Deva

FeminineSingularDualPlural
Nominativevāstuvidyā vāstuvidye vāstuvidyāḥ
Vocativevāstuvidye vāstuvidye vāstuvidyāḥ
Accusativevāstuvidyām vāstuvidye vāstuvidyāḥ
Instrumentalvāstuvidyayā vāstuvidyābhyām vāstuvidyābhiḥ
Dativevāstuvidyāyai vāstuvidyābhyām vāstuvidyābhyaḥ
Ablativevāstuvidyāyāḥ vāstuvidyābhyām vāstuvidyābhyaḥ
Genitivevāstuvidyāyāḥ vāstuvidyayoḥ vāstuvidyānām
Locativevāstuvidyāyām vāstuvidyayoḥ vāstuvidyāsu

Adverb -vāstuvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria