Declension table of vāstusūtropaniṣad

Deva

FeminineSingularDualPlural
Nominativevāstusūtropaniṣat vāstusūtropaniṣadau vāstusūtropaniṣadaḥ
Vocativevāstusūtropaniṣat vāstusūtropaniṣadau vāstusūtropaniṣadaḥ
Accusativevāstusūtropaniṣadam vāstusūtropaniṣadau vāstusūtropaniṣadaḥ
Instrumentalvāstusūtropaniṣadā vāstusūtropaniṣadbhyām vāstusūtropaniṣadbhiḥ
Dativevāstusūtropaniṣade vāstusūtropaniṣadbhyām vāstusūtropaniṣadbhyaḥ
Ablativevāstusūtropaniṣadaḥ vāstusūtropaniṣadbhyām vāstusūtropaniṣadbhyaḥ
Genitivevāstusūtropaniṣadaḥ vāstusūtropaniṣadoḥ vāstusūtropaniṣadām
Locativevāstusūtropaniṣadi vāstusūtropaniṣadoḥ vāstusūtropaniṣatsu

Compound vāstusūtropaniṣat -

Adverb -vāstusūtropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria