Declension table of vāstupuruṣamaṇḍala

Deva

NeuterSingularDualPlural
Nominativevāstupuruṣamaṇḍalam vāstupuruṣamaṇḍale vāstupuruṣamaṇḍalāni
Vocativevāstupuruṣamaṇḍala vāstupuruṣamaṇḍale vāstupuruṣamaṇḍalāni
Accusativevāstupuruṣamaṇḍalam vāstupuruṣamaṇḍale vāstupuruṣamaṇḍalāni
Instrumentalvāstupuruṣamaṇḍalena vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalaiḥ
Dativevāstupuruṣamaṇḍalāya vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalebhyaḥ
Ablativevāstupuruṣamaṇḍalāt vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalebhyaḥ
Genitivevāstupuruṣamaṇḍalasya vāstupuruṣamaṇḍalayoḥ vāstupuruṣamaṇḍalānām
Locativevāstupuruṣamaṇḍale vāstupuruṣamaṇḍalayoḥ vāstupuruṣamaṇḍaleṣu

Compound vāstupuruṣamaṇḍala -

Adverb -vāstupuruṣamaṇḍalam -vāstupuruṣamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria