Declension table of vāstupuruṣamaṇḍala

Deva

MasculineSingularDualPlural
Nominativevāstupuruṣamaṇḍalaḥ vāstupuruṣamaṇḍalau vāstupuruṣamaṇḍalāḥ
Vocativevāstupuruṣamaṇḍala vāstupuruṣamaṇḍalau vāstupuruṣamaṇḍalāḥ
Accusativevāstupuruṣamaṇḍalam vāstupuruṣamaṇḍalau vāstupuruṣamaṇḍalān
Instrumentalvāstupuruṣamaṇḍalena vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalaiḥ vāstupuruṣamaṇḍalebhiḥ
Dativevāstupuruṣamaṇḍalāya vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalebhyaḥ
Ablativevāstupuruṣamaṇḍalāt vāstupuruṣamaṇḍalābhyām vāstupuruṣamaṇḍalebhyaḥ
Genitivevāstupuruṣamaṇḍalasya vāstupuruṣamaṇḍalayoḥ vāstupuruṣamaṇḍalānām
Locativevāstupuruṣamaṇḍale vāstupuruṣamaṇḍalayoḥ vāstupuruṣamaṇḍaleṣu

Compound vāstupuruṣamaṇḍala -

Adverb -vāstupuruṣamaṇḍalam -vāstupuruṣamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria