Declension table of ?vāstujā

Deva

FeminineSingularDualPlural
Nominativevāstujā vāstuje vāstujāḥ
Vocativevāstuje vāstuje vāstujāḥ
Accusativevāstujām vāstuje vāstujāḥ
Instrumentalvāstujayā vāstujābhyām vāstujābhiḥ
Dativevāstujāyai vāstujābhyām vāstujābhyaḥ
Ablativevāstujāyāḥ vāstujābhyām vāstujābhyaḥ
Genitivevāstujāyāḥ vāstujayoḥ vāstujānām
Locativevāstujāyām vāstujayoḥ vāstujāsu

Adverb -vāstujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria