Declension table of vāstuja

Deva

NeuterSingularDualPlural
Nominativevāstujam vāstuje vāstujāni
Vocativevāstuja vāstuje vāstujāni
Accusativevāstujam vāstuje vāstujāni
Instrumentalvāstujena vāstujābhyām vāstujaiḥ
Dativevāstujāya vāstujābhyām vāstujebhyaḥ
Ablativevāstujāt vāstujābhyām vāstujebhyaḥ
Genitivevāstujasya vāstujayoḥ vāstujānām
Locativevāstuje vāstujayoḥ vāstujeṣu

Compound vāstuja -

Adverb -vāstujam -vāstujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria