Declension table of vāstu

Deva

MasculineSingularDualPlural
Nominativevāstuḥ vāstū vāstavaḥ
Vocativevāsto vāstū vāstavaḥ
Accusativevāstum vāstū vāstūn
Instrumentalvāstunā vāstubhyām vāstubhiḥ
Dativevāstave vāstubhyām vāstubhyaḥ
Ablativevāstoḥ vāstubhyām vāstubhyaḥ
Genitivevāstoḥ vāstvoḥ vāstūnām
Locativevāstau vāstvoḥ vāstuṣu

Compound vāstu -

Adverb -vāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria