Declension table of vāstava

Deva

MasculineSingularDualPlural
Nominativevāstavaḥ vāstavau vāstavāḥ
Vocativevāstava vāstavau vāstavāḥ
Accusativevāstavam vāstavau vāstavān
Instrumentalvāstavena vāstavābhyām vāstavaiḥ vāstavebhiḥ
Dativevāstavāya vāstavābhyām vāstavebhyaḥ
Ablativevāstavāt vāstavābhyām vāstavebhyaḥ
Genitivevāstavasya vāstavayoḥ vāstavānām
Locativevāstave vāstavayoḥ vāstaveṣu

Compound vāstava -

Adverb -vāstavam -vāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria