Declension table of ?vāsitavat

Deva

NeuterSingularDualPlural
Nominativevāsitavat vāsitavantī vāsitavatī vāsitavanti
Vocativevāsitavat vāsitavantī vāsitavatī vāsitavanti
Accusativevāsitavat vāsitavantī vāsitavatī vāsitavanti
Instrumentalvāsitavatā vāsitavadbhyām vāsitavadbhiḥ
Dativevāsitavate vāsitavadbhyām vāsitavadbhyaḥ
Ablativevāsitavataḥ vāsitavadbhyām vāsitavadbhyaḥ
Genitivevāsitavataḥ vāsitavatoḥ vāsitavatām
Locativevāsitavati vāsitavatoḥ vāsitavatsu

Adverb -vāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria