Declension table of ?vāsitavat

Deva

MasculineSingularDualPlural
Nominativevāsitavān vāsitavantau vāsitavantaḥ
Vocativevāsitavan vāsitavantau vāsitavantaḥ
Accusativevāsitavantam vāsitavantau vāsitavataḥ
Instrumentalvāsitavatā vāsitavadbhyām vāsitavadbhiḥ
Dativevāsitavate vāsitavadbhyām vāsitavadbhyaḥ
Ablativevāsitavataḥ vāsitavadbhyām vāsitavadbhyaḥ
Genitivevāsitavataḥ vāsitavatoḥ vāsitavatām
Locativevāsitavati vāsitavatoḥ vāsitavatsu

Compound vāsitavat -

Adverb -vāsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria