Declension table of vāsita

Deva

MasculineSingularDualPlural
Nominativevāsitaḥ vāsitau vāsitāḥ
Vocativevāsita vāsitau vāsitāḥ
Accusativevāsitam vāsitau vāsitān
Instrumentalvāsitena vāsitābhyām vāsitaiḥ vāsitebhiḥ
Dativevāsitāya vāsitābhyām vāsitebhyaḥ
Ablativevāsitāt vāsitābhyām vāsitebhyaḥ
Genitivevāsitasya vāsitayoḥ vāsitānām
Locativevāsite vāsitayoḥ vāsiteṣu

Compound vāsita -

Adverb -vāsitam -vāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria