Declension table of ?vāsinī

Deva

FeminineSingularDualPlural
Nominativevāsinī vāsinyau vāsinyaḥ
Vocativevāsini vāsinyau vāsinyaḥ
Accusativevāsinīm vāsinyau vāsinīḥ
Instrumentalvāsinyā vāsinībhyām vāsinībhiḥ
Dativevāsinyai vāsinībhyām vāsinībhyaḥ
Ablativevāsinyāḥ vāsinībhyām vāsinībhyaḥ
Genitivevāsinyāḥ vāsinyoḥ vāsinīnām
Locativevāsinyām vāsinyoḥ vāsinīṣu

Compound vāsini - vāsinī -

Adverb -vāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria