Declension table of vāsin_2

Deva

MasculineSingularDualPlural
Nominativevāsī vāsinau vāsinaḥ
Vocativevāsin vāsinau vāsinaḥ
Accusativevāsinam vāsinau vāsinaḥ
Instrumentalvāsinā vāsibhyām vāsibhiḥ
Dativevāsine vāsibhyām vāsibhyaḥ
Ablativevāsinaḥ vāsibhyām vāsibhyaḥ
Genitivevāsinaḥ vāsinoḥ vāsinām
Locativevāsini vāsinoḥ vāsiṣu

Compound vāsi -

Adverb -vāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria