Declension table of ?vāsikā

Deva

FeminineSingularDualPlural
Nominativevāsikā vāsike vāsikāḥ
Vocativevāsike vāsike vāsikāḥ
Accusativevāsikām vāsike vāsikāḥ
Instrumentalvāsikayā vāsikābhyām vāsikābhiḥ
Dativevāsikāyai vāsikābhyām vāsikābhyaḥ
Ablativevāsikāyāḥ vāsikābhyām vāsikābhyaḥ
Genitivevāsikāyāḥ vāsikayoḥ vāsikānām
Locativevāsikāyām vāsikayoḥ vāsikāsu

Adverb -vāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria