Declension table of vāsiṣka

Deva

MasculineSingularDualPlural
Nominativevāsiṣkaḥ vāsiṣkau vāsiṣkāḥ
Vocativevāsiṣka vāsiṣkau vāsiṣkāḥ
Accusativevāsiṣkam vāsiṣkau vāsiṣkān
Instrumentalvāsiṣkeṇa vāsiṣkābhyām vāsiṣkaiḥ vāsiṣkebhiḥ
Dativevāsiṣkāya vāsiṣkābhyām vāsiṣkebhyaḥ
Ablativevāsiṣkāt vāsiṣkābhyām vāsiṣkebhyaḥ
Genitivevāsiṣkasya vāsiṣkayoḥ vāsiṣkāṇām
Locativevāsiṣke vāsiṣkayoḥ vāsiṣkeṣu

Compound vāsiṣka -

Adverb -vāsiṣkam -vāsiṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria