सुबन्तावली ?वासिष्ठोत्तररामायण

Roma

नपुंसकम्एकद्विबहु
प्रथमावासिष्ठोत्तररामायणम् वासिष्ठोत्तररामायणे वासिष्ठोत्तररामायणानि
सम्बोधनम्वासिष्ठोत्तररामायण वासिष्ठोत्तररामायणे वासिष्ठोत्तररामायणानि
द्वितीयावासिष्ठोत्तररामायणम् वासिष्ठोत्तररामायणे वासिष्ठोत्तररामायणानि
तृतीयावासिष्ठोत्तररामायणेन वासिष्ठोत्तररामायणाभ्याम् वासिष्ठोत्तररामायणैः
चतुर्थीवासिष्ठोत्तररामायणाय वासिष्ठोत्तररामायणाभ्याम् वासिष्ठोत्तररामायणेभ्यः
पञ्चमीवासिष्ठोत्तररामायणात् वासिष्ठोत्तररामायणाभ्याम् वासिष्ठोत्तररामायणेभ्यः
षष्ठीवासिष्ठोत्तररामायणस्य वासिष्ठोत्तररामायणयोः वासिष्ठोत्तररामायणानाम्
सप्तमीवासिष्ठोत्तररामायणे वासिष्ठोत्तररामायणयोः वासिष्ठोत्तररामायणेषु

समास वासिष्ठोत्तररामायण

अव्यय ॰वासिष्ठोत्तररामायणम् ॰वासिष्ठोत्तररामायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria