Declension table of vāsiṣṭhadharmasūtra

Deva

NeuterSingularDualPlural
Nominativevāsiṣṭhadharmasūtram vāsiṣṭhadharmasūtre vāsiṣṭhadharmasūtrāṇi
Vocativevāsiṣṭhadharmasūtra vāsiṣṭhadharmasūtre vāsiṣṭhadharmasūtrāṇi
Accusativevāsiṣṭhadharmasūtram vāsiṣṭhadharmasūtre vāsiṣṭhadharmasūtrāṇi
Instrumentalvāsiṣṭhadharmasūtreṇa vāsiṣṭhadharmasūtrābhyām vāsiṣṭhadharmasūtraiḥ
Dativevāsiṣṭhadharmasūtrāya vāsiṣṭhadharmasūtrābhyām vāsiṣṭhadharmasūtrebhyaḥ
Ablativevāsiṣṭhadharmasūtrāt vāsiṣṭhadharmasūtrābhyām vāsiṣṭhadharmasūtrebhyaḥ
Genitivevāsiṣṭhadharmasūtrasya vāsiṣṭhadharmasūtrayoḥ vāsiṣṭhadharmasūtrāṇām
Locativevāsiṣṭhadharmasūtre vāsiṣṭhadharmasūtrayoḥ vāsiṣṭhadharmasūtreṣu

Compound vāsiṣṭhadharmasūtra -

Adverb -vāsiṣṭhadharmasūtram -vāsiṣṭhadharmasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria