Declension table of ?vāsiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevāsiṣṭhā vāsiṣṭhe vāsiṣṭhāḥ
Vocativevāsiṣṭhe vāsiṣṭhe vāsiṣṭhāḥ
Accusativevāsiṣṭhām vāsiṣṭhe vāsiṣṭhāḥ
Instrumentalvāsiṣṭhayā vāsiṣṭhābhyām vāsiṣṭhābhiḥ
Dativevāsiṣṭhāyai vāsiṣṭhābhyām vāsiṣṭhābhyaḥ
Ablativevāsiṣṭhāyāḥ vāsiṣṭhābhyām vāsiṣṭhābhyaḥ
Genitivevāsiṣṭhāyāḥ vāsiṣṭhayoḥ vāsiṣṭhānām
Locativevāsiṣṭhāyām vāsiṣṭhayoḥ vāsiṣṭhāsu

Adverb -vāsiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria