Declension table of ?vāsayiṣyat

Deva

NeuterSingularDualPlural
Nominativevāsayiṣyat vāsayiṣyantī vāsayiṣyatī vāsayiṣyanti
Vocativevāsayiṣyat vāsayiṣyantī vāsayiṣyatī vāsayiṣyanti
Accusativevāsayiṣyat vāsayiṣyantī vāsayiṣyatī vāsayiṣyanti
Instrumentalvāsayiṣyatā vāsayiṣyadbhyām vāsayiṣyadbhiḥ
Dativevāsayiṣyate vāsayiṣyadbhyām vāsayiṣyadbhyaḥ
Ablativevāsayiṣyataḥ vāsayiṣyadbhyām vāsayiṣyadbhyaḥ
Genitivevāsayiṣyataḥ vāsayiṣyatoḥ vāsayiṣyatām
Locativevāsayiṣyati vāsayiṣyatoḥ vāsayiṣyatsu

Adverb -vāsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria