Declension table of ?vāsayiṣyat

Deva

MasculineSingularDualPlural
Nominativevāsayiṣyan vāsayiṣyantau vāsayiṣyantaḥ
Vocativevāsayiṣyan vāsayiṣyantau vāsayiṣyantaḥ
Accusativevāsayiṣyantam vāsayiṣyantau vāsayiṣyataḥ
Instrumentalvāsayiṣyatā vāsayiṣyadbhyām vāsayiṣyadbhiḥ
Dativevāsayiṣyate vāsayiṣyadbhyām vāsayiṣyadbhyaḥ
Ablativevāsayiṣyataḥ vāsayiṣyadbhyām vāsayiṣyadbhyaḥ
Genitivevāsayiṣyataḥ vāsayiṣyatoḥ vāsayiṣyatām
Locativevāsayiṣyati vāsayiṣyatoḥ vāsayiṣyatsu

Compound vāsayiṣyat -

Adverb -vāsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria