Declension table of ?vāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāsayiṣyantī vāsayiṣyantyau vāsayiṣyantyaḥ
Vocativevāsayiṣyanti vāsayiṣyantyau vāsayiṣyantyaḥ
Accusativevāsayiṣyantīm vāsayiṣyantyau vāsayiṣyantīḥ
Instrumentalvāsayiṣyantyā vāsayiṣyantībhyām vāsayiṣyantībhiḥ
Dativevāsayiṣyantyai vāsayiṣyantībhyām vāsayiṣyantībhyaḥ
Ablativevāsayiṣyantyāḥ vāsayiṣyantībhyām vāsayiṣyantībhyaḥ
Genitivevāsayiṣyantyāḥ vāsayiṣyantyoḥ vāsayiṣyantīnām
Locativevāsayiṣyantyām vāsayiṣyantyoḥ vāsayiṣyantīṣu

Compound vāsayiṣyanti - vāsayiṣyantī -

Adverb -vāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria