Declension table of ?vāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāsayiṣyamāṇā vāsayiṣyamāṇe vāsayiṣyamāṇāḥ
Vocativevāsayiṣyamāṇe vāsayiṣyamāṇe vāsayiṣyamāṇāḥ
Accusativevāsayiṣyamāṇām vāsayiṣyamāṇe vāsayiṣyamāṇāḥ
Instrumentalvāsayiṣyamāṇayā vāsayiṣyamāṇābhyām vāsayiṣyamāṇābhiḥ
Dativevāsayiṣyamāṇāyai vāsayiṣyamāṇābhyām vāsayiṣyamāṇābhyaḥ
Ablativevāsayiṣyamāṇāyāḥ vāsayiṣyamāṇābhyām vāsayiṣyamāṇābhyaḥ
Genitivevāsayiṣyamāṇāyāḥ vāsayiṣyamāṇayoḥ vāsayiṣyamāṇānām
Locativevāsayiṣyamāṇāyām vāsayiṣyamāṇayoḥ vāsayiṣyamāṇāsu

Adverb -vāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria