सुबन्तावली ?वासयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावासयिष्यमाणः वासयिष्यमाणौ वासयिष्यमाणाः
सम्बोधनम्वासयिष्यमाण वासयिष्यमाणौ वासयिष्यमाणाः
द्वितीयावासयिष्यमाणम् वासयिष्यमाणौ वासयिष्यमाणान्
तृतीयावासयिष्यमाणेन वासयिष्यमाणाभ्याम् वासयिष्यमाणैः वासयिष्यमाणेभिः
चतुर्थीवासयिष्यमाणाय वासयिष्यमाणाभ्याम् वासयिष्यमाणेभ्यः
पञ्चमीवासयिष्यमाणात् वासयिष्यमाणाभ्याम् वासयिष्यमाणेभ्यः
षष्ठीवासयिष्यमाणस्य वासयिष्यमाणयोः वासयिष्यमाणानाम्
सप्तमीवासयिष्यमाणे वासयिष्यमाणयोः वासयिष्यमाणेषु

समास वासयिष्यमाण

अव्यय ॰वासयिष्यमाणम् ॰वासयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria