Declension table of ?vāsayat

Deva

NeuterSingularDualPlural
Nominativevāsayat vāsayantī vāsayatī vāsayanti
Vocativevāsayat vāsayantī vāsayatī vāsayanti
Accusativevāsayat vāsayantī vāsayatī vāsayanti
Instrumentalvāsayatā vāsayadbhyām vāsayadbhiḥ
Dativevāsayate vāsayadbhyām vāsayadbhyaḥ
Ablativevāsayataḥ vāsayadbhyām vāsayadbhyaḥ
Genitivevāsayataḥ vāsayatoḥ vāsayatām
Locativevāsayati vāsayatoḥ vāsayatsu

Adverb -vāsayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria