Declension table of ?vāsayat

Deva

MasculineSingularDualPlural
Nominativevāsayan vāsayantau vāsayantaḥ
Vocativevāsayan vāsayantau vāsayantaḥ
Accusativevāsayantam vāsayantau vāsayataḥ
Instrumentalvāsayatā vāsayadbhyām vāsayadbhiḥ
Dativevāsayate vāsayadbhyām vāsayadbhyaḥ
Ablativevāsayataḥ vāsayadbhyām vāsayadbhyaḥ
Genitivevāsayataḥ vāsayatoḥ vāsayatām
Locativevāsayati vāsayatoḥ vāsayatsu

Compound vāsayat -

Adverb -vāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria