Declension table of ?vāsayantī

Deva

FeminineSingularDualPlural
Nominativevāsayantī vāsayantyau vāsayantyaḥ
Vocativevāsayanti vāsayantyau vāsayantyaḥ
Accusativevāsayantīm vāsayantyau vāsayantīḥ
Instrumentalvāsayantyā vāsayantībhyām vāsayantībhiḥ
Dativevāsayantyai vāsayantībhyām vāsayantībhyaḥ
Ablativevāsayantyāḥ vāsayantībhyām vāsayantībhyaḥ
Genitivevāsayantyāḥ vāsayantyoḥ vāsayantīnām
Locativevāsayantyām vāsayantyoḥ vāsayantīṣu

Compound vāsayanti - vāsayantī -

Adverb -vāsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria