Declension table of ?vāsayamānā

Deva

FeminineSingularDualPlural
Nominativevāsayamānā vāsayamāne vāsayamānāḥ
Vocativevāsayamāne vāsayamāne vāsayamānāḥ
Accusativevāsayamānām vāsayamāne vāsayamānāḥ
Instrumentalvāsayamānayā vāsayamānābhyām vāsayamānābhiḥ
Dativevāsayamānāyai vāsayamānābhyām vāsayamānābhyaḥ
Ablativevāsayamānāyāḥ vāsayamānābhyām vāsayamānābhyaḥ
Genitivevāsayamānāyāḥ vāsayamānayoḥ vāsayamānānām
Locativevāsayamānāyām vāsayamānayoḥ vāsayamānāsu

Adverb -vāsayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria