Declension table of ?vāsayamāna

Deva

NeuterSingularDualPlural
Nominativevāsayamānam vāsayamāne vāsayamānāni
Vocativevāsayamāna vāsayamāne vāsayamānāni
Accusativevāsayamānam vāsayamāne vāsayamānāni
Instrumentalvāsayamānena vāsayamānābhyām vāsayamānaiḥ
Dativevāsayamānāya vāsayamānābhyām vāsayamānebhyaḥ
Ablativevāsayamānāt vāsayamānābhyām vāsayamānebhyaḥ
Genitivevāsayamānasya vāsayamānayoḥ vāsayamānānām
Locativevāsayamāne vāsayamānayoḥ vāsayamāneṣu

Compound vāsayamāna -

Adverb -vāsayamānam -vāsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria