Declension table of ?vāsayamāna

Deva

MasculineSingularDualPlural
Nominativevāsayamānaḥ vāsayamānau vāsayamānāḥ
Vocativevāsayamāna vāsayamānau vāsayamānāḥ
Accusativevāsayamānam vāsayamānau vāsayamānān
Instrumentalvāsayamānena vāsayamānābhyām vāsayamānaiḥ vāsayamānebhiḥ
Dativevāsayamānāya vāsayamānābhyām vāsayamānebhyaḥ
Ablativevāsayamānāt vāsayamānābhyām vāsayamānebhyaḥ
Genitivevāsayamānasya vāsayamānayoḥ vāsayamānānām
Locativevāsayamāne vāsayamānayoḥ vāsayamāneṣu

Compound vāsayamāna -

Adverb -vāsayamānam -vāsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria