Declension table of vāsavadatta

Deva

MasculineSingularDualPlural
Nominativevāsavadattaḥ vāsavadattau vāsavadattāḥ
Vocativevāsavadatta vāsavadattau vāsavadattāḥ
Accusativevāsavadattam vāsavadattau vāsavadattān
Instrumentalvāsavadattena vāsavadattābhyām vāsavadattaiḥ vāsavadattebhiḥ
Dativevāsavadattāya vāsavadattābhyām vāsavadattebhyaḥ
Ablativevāsavadattāt vāsavadattābhyām vāsavadattebhyaḥ
Genitivevāsavadattasya vāsavadattayoḥ vāsavadattānām
Locativevāsavadatte vāsavadattayoḥ vāsavadatteṣu

Compound vāsavadatta -

Adverb -vāsavadattam -vāsavadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria