Declension table of vāsava

Deva

NeuterSingularDualPlural
Nominativevāsavam vāsave vāsavāni
Vocativevāsava vāsave vāsavāni
Accusativevāsavam vāsave vāsavāni
Instrumentalvāsavena vāsavābhyām vāsavaiḥ
Dativevāsavāya vāsavābhyām vāsavebhyaḥ
Ablativevāsavāt vāsavābhyām vāsavebhyaḥ
Genitivevāsavasya vāsavayoḥ vāsavānām
Locativevāsave vāsavayoḥ vāsaveṣu

Compound vāsava -

Adverb -vāsavam -vāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria