सुबन्तावली ?वासरसङ्ग

Roma

पुमान्एकद्विबहु
प्रथमावासरसङ्गः वासरसङ्गौ वासरसङ्गाः
सम्बोधनम्वासरसङ्ग वासरसङ्गौ वासरसङ्गाः
द्वितीयावासरसङ्गम् वासरसङ्गौ वासरसङ्गान्
तृतीयावासरसङ्गेन वासरसङ्गाभ्याम् वासरसङ्गैः वासरसङ्गेभिः
चतुर्थीवासरसङ्गाय वासरसङ्गाभ्याम् वासरसङ्गेभ्यः
पञ्चमीवासरसङ्गात् वासरसङ्गाभ्याम् वासरसङ्गेभ्यः
षष्ठीवासरसङ्गस्य वासरसङ्गयोः वासरसङ्गानाम्
सप्तमीवासरसङ्गे वासरसङ्गयोः वासरसङ्गेषु

समास वासरसङ्ग

अव्यय ॰वासरसङ्गम् ॰वासरसङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria