Declension table of vāsantikaspapna

Deva

NeuterSingularDualPlural
Nominativevāsantikaspapnam vāsantikaspapne vāsantikaspapnāni
Vocativevāsantikaspapna vāsantikaspapne vāsantikaspapnāni
Accusativevāsantikaspapnam vāsantikaspapne vāsantikaspapnāni
Instrumentalvāsantikaspapnena vāsantikaspapnābhyām vāsantikaspapnaiḥ
Dativevāsantikaspapnāya vāsantikaspapnābhyām vāsantikaspapnebhyaḥ
Ablativevāsantikaspapnāt vāsantikaspapnābhyām vāsantikaspapnebhyaḥ
Genitivevāsantikaspapnasya vāsantikaspapnayoḥ vāsantikaspapnānām
Locativevāsantikaspapne vāsantikaspapnayoḥ vāsantikaspapneṣu

Compound vāsantikaspapna -

Adverb -vāsantikaspapnam -vāsantikaspapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria