Declension table of vāsantikā

Deva

FeminineSingularDualPlural
Nominativevāsantikā vāsantike vāsantikāḥ
Vocativevāsantike vāsantike vāsantikāḥ
Accusativevāsantikām vāsantike vāsantikāḥ
Instrumentalvāsantikayā vāsantikābhyām vāsantikābhiḥ
Dativevāsantikāyai vāsantikābhyām vāsantikābhyaḥ
Ablativevāsantikāyāḥ vāsantikābhyām vāsantikābhyaḥ
Genitivevāsantikāyāḥ vāsantikayoḥ vāsantikānām
Locativevāsantikāyām vāsantikayoḥ vāsantikāsu

Adverb -vāsantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria