Declension table of vāsantika

Deva

MasculineSingularDualPlural
Nominativevāsantikaḥ vāsantikau vāsantikāḥ
Vocativevāsantika vāsantikau vāsantikāḥ
Accusativevāsantikam vāsantikau vāsantikān
Instrumentalvāsantikena vāsantikābhyām vāsantikaiḥ vāsantikebhiḥ
Dativevāsantikāya vāsantikābhyām vāsantikebhyaḥ
Ablativevāsantikāt vāsantikābhyām vāsantikebhyaḥ
Genitivevāsantikasya vāsantikayoḥ vāsantikānām
Locativevāsantike vāsantikayoḥ vāsantikeṣu

Compound vāsantika -

Adverb -vāsantikam -vāsantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria