Declension table of vāsantaka

Deva

MasculineSingularDualPlural
Nominativevāsantakaḥ vāsantakau vāsantakāḥ
Vocativevāsantaka vāsantakau vāsantakāḥ
Accusativevāsantakam vāsantakau vāsantakān
Instrumentalvāsantakena vāsantakābhyām vāsantakaiḥ vāsantakebhiḥ
Dativevāsantakāya vāsantakābhyām vāsantakebhyaḥ
Ablativevāsantakāt vāsantakābhyām vāsantakebhyaḥ
Genitivevāsantakasya vāsantakayoḥ vāsantakānām
Locativevāsantake vāsantakayoḥ vāsantakeṣu

Compound vāsantaka -

Adverb -vāsantakam -vāsantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria