Declension table of vāsanta

Deva

NeuterSingularDualPlural
Nominativevāsantam vāsante vāsantāni
Vocativevāsanta vāsante vāsantāni
Accusativevāsantam vāsante vāsantāni
Instrumentalvāsantena vāsantābhyām vāsantaiḥ
Dativevāsantāya vāsantābhyām vāsantebhyaḥ
Ablativevāsantāt vāsantābhyām vāsantebhyaḥ
Genitivevāsantasya vāsantayoḥ vāsantānām
Locativevāsante vāsantayoḥ vāsanteṣu

Compound vāsanta -

Adverb -vāsantam -vāsantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria