Declension table of ?vāsanīya

Deva

NeuterSingularDualPlural
Nominativevāsanīyam vāsanīye vāsanīyāni
Vocativevāsanīya vāsanīye vāsanīyāni
Accusativevāsanīyam vāsanīye vāsanīyāni
Instrumentalvāsanīyena vāsanīyābhyām vāsanīyaiḥ
Dativevāsanīyāya vāsanīyābhyām vāsanīyebhyaḥ
Ablativevāsanīyāt vāsanīyābhyām vāsanīyebhyaḥ
Genitivevāsanīyasya vāsanīyayoḥ vāsanīyānām
Locativevāsanīye vāsanīyayoḥ vāsanīyeṣu

Compound vāsanīya -

Adverb -vāsanīyam -vāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria