Declension table of vāsanākṣaya

Deva

MasculineSingularDualPlural
Nominativevāsanākṣayaḥ vāsanākṣayau vāsanākṣayāḥ
Vocativevāsanākṣaya vāsanākṣayau vāsanākṣayāḥ
Accusativevāsanākṣayam vāsanākṣayau vāsanākṣayān
Instrumentalvāsanākṣayeṇa vāsanākṣayābhyām vāsanākṣayaiḥ vāsanākṣayebhiḥ
Dativevāsanākṣayāya vāsanākṣayābhyām vāsanākṣayebhyaḥ
Ablativevāsanākṣayāt vāsanākṣayābhyām vāsanākṣayebhyaḥ
Genitivevāsanākṣayasya vāsanākṣayayoḥ vāsanākṣayāṇām
Locativevāsanākṣaye vāsanākṣayayoḥ vāsanākṣayeṣu

Compound vāsanākṣaya -

Adverb -vāsanākṣayam -vāsanākṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria