Declension table of vāsana_2

Deva

NeuterSingularDualPlural
Nominativevāsanam vāsane vāsanāni
Vocativevāsana vāsane vāsanāni
Accusativevāsanam vāsane vāsanāni
Instrumentalvāsanena vāsanābhyām vāsanaiḥ
Dativevāsanāya vāsanābhyām vāsanebhyaḥ
Ablativevāsanāt vāsanābhyām vāsanebhyaḥ
Genitivevāsanasya vāsanayoḥ vāsanānām
Locativevāsane vāsanayoḥ vāsaneṣu

Compound vāsana -

Adverb -vāsanam -vāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria