Declension table of vāsamat

Deva

NeuterSingularDualPlural
Nominativevāsamat vāsamantī vāsamatī vāsamanti
Vocativevāsamat vāsamantī vāsamatī vāsamanti
Accusativevāsamat vāsamantī vāsamatī vāsamanti
Instrumentalvāsamatā vāsamadbhyām vāsamadbhiḥ
Dativevāsamate vāsamadbhyām vāsamadbhyaḥ
Ablativevāsamataḥ vāsamadbhyām vāsamadbhyaḥ
Genitivevāsamataḥ vāsamatoḥ vāsamatām
Locativevāsamati vāsamatoḥ vāsamatsu

Adverb -vāsamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria